लङ्घ् + णिच्+सन् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषिष्यत
अलिलङ्घयिषिष्येताम्
अलिलङ्घयिषिष्यन्त
मध्यम
अलिलङ्घयिषिष्यथाः
अलिलङ्घयिषिष्येथाम्
अलिलङ्घयिषिष्यध्वम्
उत्तम
अलिलङ्घयिषिष्ये
अलिलङ्घयिषिष्यावहि
अलिलङ्घयिषिष्यामहि