लङ्घ् + णिच्+सन् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिता
लिलङ्घयिषितारौ
लिलङ्घयिषितारः
मध्यम
लिलङ्घयिषितासे
लिलङ्घयिषितासाथे
लिलङ्घयिषिताध्वे
उत्तम
लिलङ्घयिषिताहे
लिलङ्घयिषितास्वहे
लिलङ्घयिषितास्महे