लङ्घ् + णिच्+सन् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषेत् / लिलङ्घयिषेद्
लिलङ्घयिषेताम्
लिलङ्घयिषेयुः
मध्यम
लिलङ्घयिषेः
लिलङ्घयिषेतम्
लिलङ्घयिषेत
उत्तम
लिलङ्घयिषेयम्
लिलङ्घयिषेव
लिलङ्घयिषेम