लग् धातुरूपाणि - लगँ आस्वादने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवाते / लागयांबभूवाते / लागयामासाते
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूविरे / लागयांबभूविरे / लागयामासिरे
मध्यम
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविषे / लागयांबभूविषे / लागयामासिषे
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवाथे / लागयांबभूवाथे / लागयामासाथे
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूविध्वे / लागयांबभूविध्वे / लागयाम्बभूविढ्वे / लागयांबभूविढ्वे / लागयामासिध्वे
उत्तम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविवहे / लागयांबभूविवहे / लागयामासिवहे
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविमहे / लागयांबभूविमहे / लागयामासिमहे