लग् धातुरूपाणि - लगँ आस्वादने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
मध्यम
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूव / लागयांबभूव / लागयामास
उत्तम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम