रु धातुरूपाणि - रु शब्दे - अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अराविष्यत / अरविष्यत
अराविष्येताम् / अरविष्येताम्
अराविष्यन्त / अरविष्यन्त
मध्यम
अराविष्यथाः / अरविष्यथाः
अराविष्येथाम् / अरविष्येथाम्
अराविष्यध्वम् / अरविष्यध्वम्
उत्तम
अराविष्ये / अरविष्ये
अराविष्यावहि / अरविष्यावहि
अराविष्यामहि / अरविष्यामहि