रु धातुरूपाणि - रु शब्दे - अदादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राविता / रविता
रावितारौ / रवितारौ
रावितारः / रवितारः
मध्यम
रावितासे / रवितासे
रावितासाथे / रवितासाथे
राविताध्वे / रविताध्वे
उत्तम
राविताहे / रविताहे
रावितास्वहे / रवितास्वहे
रावितास्महे / रवितास्महे