रु धातुरूपाणि - रु शब्दे - अदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राविषीष्ट / रविषीष्ट
राविषीयास्ताम् / रविषीयास्ताम्
राविषीरन् / रविषीरन्
मध्यम
राविषीष्ठाः / रविषीष्ठाः
राविषीयास्थाम् / रविषीयास्थाम्
राविषीढ्वम् / राविषीध्वम् / रविषीढ्वम् / रविषीध्वम्
उत्तम
राविषीय / रविषीय
राविषीवहि / रविषीवहि
राविषीमहि / रविषीमहि