रुह् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

रुहँ बीजजन्मनि प्रादुर्भावे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुह्यात् / रुह्याद्
रुह्यास्ताम्
रुह्यासुः
मध्यम
रुह्याः
रुह्यास्तम्
रुह्यास्त
उत्तम
रुह्यासम्
रुह्यास्व
रुह्यास्म