रुष् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

रुषँ हिंसायाम् रोषे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रोषिता / रोष्टा
रोषितारौ / रोष्टारौ
रोषितारः / रोष्टारः
मध्यम
रोषितासे / रोष्टासे
रोषितासाथे / रोष्टासाथे
रोषिताध्वे / रोष्टाध्वे
उत्तम
रोषिताहे / रोष्टाहे
रोषितास्वहे / रोष्टास्वहे
रोषितास्महे / रोष्टास्महे