रुष् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

रुषँ हिंसायाम् रोषे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रोषिता / रोष्टा
रोषितारौ / रोष्टारौ
रोषितारः / रोष्टारः
मध्यम
रोषितासि / रोष्टासि
रोषितास्थः / रोष्टास्थः
रोषितास्थ / रोष्टास्थ
उत्तम
रोषितास्मि / रोष्टास्मि
रोषितास्वः / रोष्टास्वः
रोषितास्मः / रोष्टास्मः