रुष् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

रुषँ हिंसायाम् रोषे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुष्यात् / रुष्याद्
रुष्यास्ताम्
रुष्यासुः
मध्यम
रुष्याः
रुष्यास्तम्
रुष्यास्त
उत्तम
रुष्यासम्
रुष्यास्व
रुष्यास्म