रुश् धातुरूपाणि - रुशँ हिंसायाम् - तुदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुशति
रुशतः
रुशन्ति
मध्यम
रुशसि
रुशथः
रुशथ
उत्तम
रुशामि
रुशावः
रुशामः