री धातुरूपाणि - री गतिरेषणयोः - क्र्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रीयात् / रीयाद्
रीयास्ताम्
रीयासुः
मध्यम
रीयाः
रीयास्तम्
रीयास्त
उत्तम
रीयासम्
रीयास्व
रीयास्म