रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रेखिषीष्ट
रेखिषीयास्ताम्
रेखिषीरन्
मध्यम
रेखिषीष्ठाः
रेखिषीयास्थाम्
रेखिषीध्वम्
उत्तम
रेखिषीय
रेखिषीवहि
रेखिषीमहि