रिख् + णिच्+सन् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषति
रिरेखयिषतः
रिरेखयिषन्ति
मध्यम
रिरेखयिषसि
रिरेखयिषथः
रिरेखयिषथ
उत्तम
रिरेखयिषामि
रिरेखयिषावः
रिरेखयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषाञ्चकार / रिरेखयिषांचकार / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चक्रतुः / रिरेखयिषांचक्रतुः / रिरेखयिषाम्बभूवतुः / रिरेखयिषांबभूवतुः / रिरेखयिषामासतुः
रिरेखयिषाञ्चक्रुः / रिरेखयिषांचक्रुः / रिरेखयिषाम्बभूवुः / रिरेखयिषांबभूवुः / रिरेखयिषामासुः
मध्यम
रिरेखयिषाञ्चकर्थ / रिरेखयिषांचकर्थ / रिरेखयिषाम्बभूविथ / रिरेखयिषांबभूविथ / रिरेखयिषामासिथ
रिरेखयिषाञ्चक्रथुः / रिरेखयिषांचक्रथुः / रिरेखयिषाम्बभूवथुः / रिरेखयिषांबभूवथुः / रिरेखयिषामासथुः
रिरेखयिषाञ्चक्र / रिरेखयिषांचक्र / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
उत्तम
रिरेखयिषाञ्चकर / रिरेखयिषांचकर / रिरेखयिषाञ्चकार / रिरेखयिषांचकार / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चकृव / रिरेखयिषांचकृव / रिरेखयिषाम्बभूविव / रिरेखयिषांबभूविव / रिरेखयिषामासिव
रिरेखयिषाञ्चकृम / रिरेखयिषांचकृम / रिरेखयिषाम्बभूविम / रिरेखयिषांबभूविम / रिरेखयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिता
रिरेखयिषितारौ
रिरेखयिषितारः
मध्यम
रिरेखयिषितासि
रिरेखयिषितास्थः
रिरेखयिषितास्थ
उत्तम
रिरेखयिषितास्मि
रिरेखयिषितास्वः
रिरेखयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिष्यति
रिरेखयिषिष्यतः
रिरेखयिषिष्यन्ति
मध्यम
रिरेखयिषिष्यसि
रिरेखयिषिष्यथः
रिरेखयिषिष्यथ
उत्तम
रिरेखयिषिष्यामि
रिरेखयिषिष्यावः
रिरेखयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषतात् / रिरेखयिषताद् / रिरेखयिषतु
रिरेखयिषताम्
रिरेखयिषन्तु
मध्यम
रिरेखयिषतात् / रिरेखयिषताद् / रिरेखयिष
रिरेखयिषतम्
रिरेखयिषत
उत्तम
रिरेखयिषाणि
रिरेखयिषाव
रिरेखयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषत् / अरिरेखयिषद्
अरिरेखयिषताम्
अरिरेखयिषन्
मध्यम
अरिरेखयिषः
अरिरेखयिषतम्
अरिरेखयिषत
उत्तम
अरिरेखयिषम्
अरिरेखयिषाव
अरिरेखयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषेत् / रिरेखयिषेद्
रिरेखयिषेताम्
रिरेखयिषेयुः
मध्यम
रिरेखयिषेः
रिरेखयिषेतम्
रिरेखयिषेत
उत्तम
रिरेखयिषेयम्
रिरेखयिषेव
रिरेखयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिष्यात् / रिरेखयिष्याद्
रिरेखयिष्यास्ताम्
रिरेखयिष्यासुः
मध्यम
रिरेखयिष्याः
रिरेखयिष्यास्तम्
रिरेखयिष्यास्त
उत्तम
रिरेखयिष्यासम्
रिरेखयिष्यास्व
रिरेखयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषीत् / अरिरेखयिषीद्
अरिरेखयिषिष्टाम्
अरिरेखयिषिषुः
मध्यम
अरिरेखयिषीः
अरिरेखयिषिष्टम्
अरिरेखयिषिष्ट
उत्तम
अरिरेखयिषिषम्
अरिरेखयिषिष्व
अरिरेखयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषिष्यत् / अरिरेखयिषिष्यद्
अरिरेखयिषिष्यताम्
अरिरेखयिषिष्यन्
मध्यम
अरिरेखयिषिष्यः
अरिरेखयिषिष्यतम्
अरिरेखयिषिष्यत
उत्तम
अरिरेखयिषिष्यम्
अरिरेखयिषिष्याव
अरिरेखयिषिष्याम