रिख् + णिच्+सन् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषते
रिरेखयिषेते
रिरेखयिषन्ते
मध्यम
रिरेखयिषसे
रिरेखयिषेथे
रिरेखयिषध्वे
उत्तम
रिरेखयिषे
रिरेखयिषावहे
रिरेखयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चक्राते / रिरेखयिषांचक्राते / रिरेखयिषाम्बभूवतुः / रिरेखयिषांबभूवतुः / रिरेखयिषामासतुः
रिरेखयिषाञ्चक्रिरे / रिरेखयिषांचक्रिरे / रिरेखयिषाम्बभूवुः / रिरेखयिषांबभूवुः / रिरेखयिषामासुः
मध्यम
रिरेखयिषाञ्चकृषे / रिरेखयिषांचकृषे / रिरेखयिषाम्बभूविथ / रिरेखयिषांबभूविथ / रिरेखयिषामासिथ
रिरेखयिषाञ्चक्राथे / रिरेखयिषांचक्राथे / रिरेखयिषाम्बभूवथुः / रिरेखयिषांबभूवथुः / रिरेखयिषामासथुः
रिरेखयिषाञ्चकृढ्वे / रिरेखयिषांचकृढ्वे / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
उत्तम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चकृवहे / रिरेखयिषांचकृवहे / रिरेखयिषाम्बभूविव / रिरेखयिषांबभूविव / रिरेखयिषामासिव
रिरेखयिषाञ्चकृमहे / रिरेखयिषांचकृमहे / रिरेखयिषाम्बभूविम / रिरेखयिषांबभूविम / रिरेखयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिता
रिरेखयिषितारौ
रिरेखयिषितारः
मध्यम
रिरेखयिषितासे
रिरेखयिषितासाथे
रिरेखयिषिताध्वे
उत्तम
रिरेखयिषिताहे
रिरेखयिषितास्वहे
रिरेखयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिष्यते
रिरेखयिषिष्येते
रिरेखयिषिष्यन्ते
मध्यम
रिरेखयिषिष्यसे
रिरेखयिषिष्येथे
रिरेखयिषिष्यध्वे
उत्तम
रिरेखयिषिष्ये
रिरेखयिषिष्यावहे
रिरेखयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषताम्
रिरेखयिषेताम्
रिरेखयिषन्ताम्
मध्यम
रिरेखयिषस्व
रिरेखयिषेथाम्
रिरेखयिषध्वम्
उत्तम
रिरेखयिषै
रिरेखयिषावहै
रिरेखयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषत
अरिरेखयिषेताम्
अरिरेखयिषन्त
मध्यम
अरिरेखयिषथाः
अरिरेखयिषेथाम्
अरिरेखयिषध्वम्
उत्तम
अरिरेखयिषे
अरिरेखयिषावहि
अरिरेखयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषेत
रिरेखयिषेयाताम्
रिरेखयिषेरन्
मध्यम
रिरेखयिषेथाः
रिरेखयिषेयाथाम्
रिरेखयिषेध्वम्
उत्तम
रिरेखयिषेय
रिरेखयिषेवहि
रिरेखयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिषीष्ट
रिरेखयिषिषीयास्ताम्
रिरेखयिषिषीरन्
मध्यम
रिरेखयिषिषीष्ठाः
रिरेखयिषिषीयास्थाम्
रिरेखयिषिषीध्वम्
उत्तम
रिरेखयिषिषीय
रिरेखयिषिषीवहि
रिरेखयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषिष्ट
अरिरेखयिषिषाताम्
अरिरेखयिषिषत
मध्यम
अरिरेखयिषिष्ठाः
अरिरेखयिषिषाथाम्
अरिरेखयिषिढ्वम्
उत्तम
अरिरेखयिषिषि
अरिरेखयिषिष्वहि
अरिरेखयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषिष्यत
अरिरेखयिषिष्येताम्
अरिरेखयिषिष्यन्त
मध्यम
अरिरेखयिषिष्यथाः
अरिरेखयिषिष्येथाम्
अरिरेखयिषिष्यध्वम्
उत्तम
अरिरेखयिषिष्ये
अरिरेखयिषिष्यावहि
अरिरेखयिषिष्यामहि