राघ् + सन् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूवे / रिराघिषांबभूवे / रिराघिषामाहे
रिराघिषाञ्चक्राते / रिराघिषांचक्राते / रिराघिषाम्बभूवाते / रिराघिषांबभूवाते / रिराघिषामासाते
रिराघिषाञ्चक्रिरे / रिराघिषांचक्रिरे / रिराघिषाम्बभूविरे / रिराघिषांबभूविरे / रिराघिषामासिरे
मध्यम
रिराघिषाञ्चकृषे / रिराघिषांचकृषे / रिराघिषाम्बभूविषे / रिराघिषांबभूविषे / रिराघिषामासिषे
रिराघिषाञ्चक्राथे / रिराघिषांचक्राथे / रिराघिषाम्बभूवाथे / रिराघिषांबभूवाथे / रिराघिषामासाथे
रिराघिषाञ्चकृढ्वे / रिराघिषांचकृढ्वे / रिराघिषाम्बभूविध्वे / रिराघिषांबभूविध्वे / रिराघिषाम्बभूविढ्वे / रिराघिषांबभूविढ्वे / रिराघिषामासिध्वे
उत्तम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूवे / रिराघिषांबभूवे / रिराघिषामाहे
रिराघिषाञ्चकृवहे / रिराघिषांचकृवहे / रिराघिषाम्बभूविवहे / रिराघिषांबभूविवहे / रिराघिषामासिवहे
रिराघिषाञ्चकृमहे / रिराघिषांचकृमहे / रिराघिषाम्बभूविमहे / रिराघिषांबभूविमहे / रिराघिषामासिमहे