राघ् + सन् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषते
रिराघिषेते
रिराघिषन्ते
मध्यम
रिराघिषसे
रिराघिषेथे
रिराघिषध्वे
उत्तम
रिराघिषे
रिराघिषावहे
रिराघिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूव / रिराघिषांबभूव / रिराघिषामास
रिराघिषाञ्चक्राते / रिराघिषांचक्राते / रिराघिषाम्बभूवतुः / रिराघिषांबभूवतुः / रिराघिषामासतुः
रिराघिषाञ्चक्रिरे / रिराघिषांचक्रिरे / रिराघिषाम्बभूवुः / रिराघिषांबभूवुः / रिराघिषामासुः
मध्यम
रिराघिषाञ्चकृषे / रिराघिषांचकृषे / रिराघिषाम्बभूविथ / रिराघिषांबभूविथ / रिराघिषामासिथ
रिराघिषाञ्चक्राथे / रिराघिषांचक्राथे / रिराघिषाम्बभूवथुः / रिराघिषांबभूवथुः / रिराघिषामासथुः
रिराघिषाञ्चकृढ्वे / रिराघिषांचकृढ्वे / रिराघिषाम्बभूव / रिराघिषांबभूव / रिराघिषामास
उत्तम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूव / रिराघिषांबभूव / रिराघिषामास
रिराघिषाञ्चकृवहे / रिराघिषांचकृवहे / रिराघिषाम्बभूविव / रिराघिषांबभूविव / रिराघिषामासिव
रिराघिषाञ्चकृमहे / रिराघिषांचकृमहे / रिराघिषाम्बभूविम / रिराघिषांबभूविम / रिराघिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषिता
रिराघिषितारौ
रिराघिषितारः
मध्यम
रिराघिषितासे
रिराघिषितासाथे
रिराघिषिताध्वे
उत्तम
रिराघिषिताहे
रिराघिषितास्वहे
रिराघिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषिष्यते
रिराघिषिष्येते
रिराघिषिष्यन्ते
मध्यम
रिराघिषिष्यसे
रिराघिषिष्येथे
रिराघिषिष्यध्वे
उत्तम
रिराघिषिष्ये
रिराघिषिष्यावहे
रिराघिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषताम्
रिराघिषेताम्
रिराघिषन्ताम्
मध्यम
रिराघिषस्व
रिराघिषेथाम्
रिराघिषध्वम्
उत्तम
रिराघिषै
रिराघिषावहै
रिराघिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिराघिषत
अरिराघिषेताम्
अरिराघिषन्त
मध्यम
अरिराघिषथाः
अरिराघिषेथाम्
अरिराघिषध्वम्
उत्तम
अरिराघिषे
अरिराघिषावहि
अरिराघिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषेत
रिराघिषेयाताम्
रिराघिषेरन्
मध्यम
रिराघिषेथाः
रिराघिषेयाथाम्
रिराघिषेध्वम्
उत्तम
रिराघिषेय
रिराघिषेवहि
रिराघिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषिषीष्ट
रिराघिषिषीयास्ताम्
रिराघिषिषीरन्
मध्यम
रिराघिषिषीष्ठाः
रिराघिषिषीयास्थाम्
रिराघिषिषीध्वम्
उत्तम
रिराघिषिषीय
रिराघिषिषीवहि
रिराघिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिराघिषिष्ट
अरिराघिषिषाताम्
अरिराघिषिषत
मध्यम
अरिराघिषिष्ठाः
अरिराघिषिषाथाम्
अरिराघिषिढ्वम्
उत्तम
अरिराघिषिषि
अरिराघिषिष्वहि
अरिराघिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिराघिषिष्यत
अरिराघिषिष्येताम्
अरिराघिषिष्यन्त
मध्यम
अरिराघिषिष्यथाः
अरिराघिषिष्येथाम्
अरिराघिषिष्यध्वम्
उत्तम
अरिराघिषिष्ये
अरिराघिषिष्यावहि
अरिराघिषिष्यामहि