राघ् + सन् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूव / रिराघिषांबभूव / रिराघिषामास
रिराघिषाञ्चक्राते / रिराघिषांचक्राते / रिराघिषाम्बभूवतुः / रिराघिषांबभूवतुः / रिराघिषामासतुः
रिराघिषाञ्चक्रिरे / रिराघिषांचक्रिरे / रिराघिषाम्बभूवुः / रिराघिषांबभूवुः / रिराघिषामासुः
मध्यम
रिराघिषाञ्चकृषे / रिराघिषांचकृषे / रिराघिषाम्बभूविथ / रिराघिषांबभूविथ / रिराघिषामासिथ
रिराघिषाञ्चक्राथे / रिराघिषांचक्राथे / रिराघिषाम्बभूवथुः / रिराघिषांबभूवथुः / रिराघिषामासथुः
रिराघिषाञ्चकृढ्वे / रिराघिषांचकृढ्वे / रिराघिषाम्बभूव / रिराघिषांबभूव / रिराघिषामास
उत्तम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूव / रिराघिषांबभूव / रिराघिषामास
रिराघिषाञ्चकृवहे / रिराघिषांचकृवहे / रिराघिषाम्बभूविव / रिराघिषांबभूविव / रिराघिषामासिव
रिराघिषाञ्चकृमहे / रिराघिषांचकृमहे / रिराघिषाम्बभूविम / रिराघिषांबभूविम / रिराघिषामासिम