रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रण्येत
रण्येयाताम्
रण्येरन्
मध्यम
रण्येथाः
रण्येयाथाम्
रण्येध्वम्
उत्तम
रण्येय
रण्येवहि
रण्येमहि