रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रण्यताम्
रण्येताम्
रण्यन्ताम्
मध्यम
रण्यस्व
रण्येथाम्
रण्यध्वम्
उत्तम
रण्यै
रण्यावहै
रण्यामहै