रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रणिष्यते
रणिष्येते
रणिष्यन्ते
मध्यम
रणिष्यसे
रणिष्येथे
रणिष्यध्वे
उत्तम
रणिष्ये
रणिष्यावहे
रणिष्यामहे