रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरणिष्यत
अरणिष्येताम्
अरणिष्यन्त
मध्यम
अरणिष्यथाः
अरणिष्येथाम्
अरणिष्यध्वम्
उत्तम
अरणिष्ये
अरणिष्यावहि
अरणिष्यामहि