रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रणिता
रणितारौ
रणितारः
मध्यम
रणितासे
रणितासाथे
रणिताध्वे
उत्तम
रणिताहे
रणितास्वहे
रणितास्महे