रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अराणि
अरणिषाताम्
अरणिषत
मध्यम
अरणिष्ठाः
अरणिषाथाम्
अरणिढ्वम्
उत्तम
अरणिषि
अरणिष्वहि
अरणिष्महि