रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रण्यते
रण्येते
रण्यन्ते
मध्यम
रण्यसे
रण्येथे
रण्यध्वे
उत्तम
रण्ये
रण्यावहे
रण्यामहे