रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरण्यत
अरण्येताम्
अरण्यन्त
मध्यम
अरण्यथाः
अरण्येथाम्
अरण्यध्वम्
उत्तम
अरण्ये
अरण्यावहि
अरण्यामहि