रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रणिषीष्ट
रणिषीयास्ताम्
रणिषीरन्
मध्यम
रणिषीष्ठाः
रणिषीयास्थाम्
रणिषीध्वम्
उत्तम
रणिषीय
रणिषीवहि
रणिषीमहि