रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रणतात् / रणताद् / रणतु
रणताम्
रणन्तु
मध्यम
रणतात् / रणताद् / रण
रणतम्
रणत
उत्तम
रणानि
रणाव
रणाम