रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रणिष्यति
रणिष्यतः
रणिष्यन्ति
मध्यम
रणिष्यसि
रणिष्यथः
रणिष्यथ
उत्तम
रणिष्यामि
रणिष्यावः
रणिष्यामः