रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरणिष्यत् / अरणिष्यद्
अरणिष्यताम्
अरणिष्यन्
मध्यम
अरणिष्यः
अरणिष्यतम्
अरणिष्यत
उत्तम
अरणिष्यम्
अरणिष्याव
अरणिष्याम