रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रणिता
रणितारौ
रणितारः
मध्यम
रणितासि
रणितास्थः
रणितास्थ
उत्तम
रणितास्मि
रणितास्वः
रणितास्मः