रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अराणीत् / अराणीद् / अरणीत् / अरणीद्
अराणिष्टाम् / अरणिष्टाम्
अराणिषुः / अरणिषुः
मध्यम
अराणीः / अरणीः
अराणिष्टम् / अरणिष्टम्
अराणिष्ट / अरणिष्ट
उत्तम
अराणिषम् / अरणिषम्
अराणिष्व / अरणिष्व
अराणिष्म / अरणिष्म