रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरणत् / अरणद्
अरणताम्
अरणन्
मध्यम
अरणः
अरणतम्
अरणत
उत्तम
अरणम्
अरणाव
अरणाम