रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रण्यात् / रण्याद्
रण्यास्ताम्
रण्यासुः
मध्यम
रण्याः
रण्यास्तम्
रण्यास्त
उत्तम
रण्यासम्
रण्यास्व
रण्यास्म