रंह् धातुरूपाणि - रहिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रंहतात् / रंहताद् / रंहतु
रंहताम्
रंहन्तु
मध्यम
रंहतात् / रंहताद् / रंह
रंहतम्
रंहत
उत्तम
रंहाणि
रंहाव
रंहाम