रंह् धातुरूपाणि - रहिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रंहिता
रंहितारौ
रंहितारः
मध्यम
रंहितासि
रंहितास्थः
रंहितास्थ
उत्तम
रंहितास्मि
रंहितास्वः
रंहितास्मः