युत् + णिच्+सन् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
युयोतयिषाञ्चक्रे / युयोतयिषांचक्रे / युयोतयिषाम्बभूवे / युयोतयिषांबभूवे / युयोतयिषामाहे
युयोतयिषाञ्चक्राते / युयोतयिषांचक्राते / युयोतयिषाम्बभूवाते / युयोतयिषांबभूवाते / युयोतयिषामासाते
युयोतयिषाञ्चक्रिरे / युयोतयिषांचक्रिरे / युयोतयिषाम्बभूविरे / युयोतयिषांबभूविरे / युयोतयिषामासिरे
मध्यम
युयोतयिषाञ्चकृषे / युयोतयिषांचकृषे / युयोतयिषाम्बभूविषे / युयोतयिषांबभूविषे / युयोतयिषामासिषे
युयोतयिषाञ्चक्राथे / युयोतयिषांचक्राथे / युयोतयिषाम्बभूवाथे / युयोतयिषांबभूवाथे / युयोतयिषामासाथे
युयोतयिषाञ्चकृढ्वे / युयोतयिषांचकृढ्वे / युयोतयिषाम्बभूविध्वे / युयोतयिषांबभूविध्वे / युयोतयिषाम्बभूविढ्वे / युयोतयिषांबभूविढ्वे / युयोतयिषामासिध्वे
उत्तम
युयोतयिषाञ्चक्रे / युयोतयिषांचक्रे / युयोतयिषाम्बभूवे / युयोतयिषांबभूवे / युयोतयिषामाहे
युयोतयिषाञ्चकृवहे / युयोतयिषांचकृवहे / युयोतयिषाम्बभूविवहे / युयोतयिषांबभूविवहे / युयोतयिषामासिवहे
युयोतयिषाञ्चकृमहे / युयोतयिषांचकृमहे / युयोतयिषाम्बभूविमहे / युयोतयिषांबभूविमहे / युयोतयिषामासिमहे