युत् + णिच्+सन् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषति
युयोतयिषतः
युयोतयिषन्ति
मध्यम
युयोतयिषसि
युयोतयिषथः
युयोतयिषथ
उत्तम
युयोतयिषामि
युयोतयिषावः
युयोतयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषाञ्चकार / युयोतयिषांचकार / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चक्रतुः / युयोतयिषांचक्रतुः / युयोतयिषाम्बभूवतुः / युयोतयिषांबभूवतुः / युयोतयिषामासतुः
युयोतयिषाञ्चक्रुः / युयोतयिषांचक्रुः / युयोतयिषाम्बभूवुः / युयोतयिषांबभूवुः / युयोतयिषामासुः
मध्यम
युयोतयिषाञ्चकर्थ / युयोतयिषांचकर्थ / युयोतयिषाम्बभूविथ / युयोतयिषांबभूविथ / युयोतयिषामासिथ
युयोतयिषाञ्चक्रथुः / युयोतयिषांचक्रथुः / युयोतयिषाम्बभूवथुः / युयोतयिषांबभूवथुः / युयोतयिषामासथुः
युयोतयिषाञ्चक्र / युयोतयिषांचक्र / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
उत्तम
युयोतयिषाञ्चकर / युयोतयिषांचकर / युयोतयिषाञ्चकार / युयोतयिषांचकार / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चकृव / युयोतयिषांचकृव / युयोतयिषाम्बभूविव / युयोतयिषांबभूविव / युयोतयिषामासिव
युयोतयिषाञ्चकृम / युयोतयिषांचकृम / युयोतयिषाम्बभूविम / युयोतयिषांबभूविम / युयोतयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषिता
युयोतयिषितारौ
युयोतयिषितारः
मध्यम
युयोतयिषितासि
युयोतयिषितास्थः
युयोतयिषितास्थ
उत्तम
युयोतयिषितास्मि
युयोतयिषितास्वः
युयोतयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषिष्यति
युयोतयिषिष्यतः
युयोतयिषिष्यन्ति
मध्यम
युयोतयिषिष्यसि
युयोतयिषिष्यथः
युयोतयिषिष्यथ
उत्तम
युयोतयिषिष्यामि
युयोतयिषिष्यावः
युयोतयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषतात् / युयोतयिषताद् / युयोतयिषतु
युयोतयिषताम्
युयोतयिषन्तु
मध्यम
युयोतयिषतात् / युयोतयिषताद् / युयोतयिष
युयोतयिषतम्
युयोतयिषत
उत्तम
युयोतयिषाणि
युयोतयिषाव
युयोतयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयुयोतयिषत् / अयुयोतयिषद्
अयुयोतयिषताम्
अयुयोतयिषन्
मध्यम
अयुयोतयिषः
अयुयोतयिषतम्
अयुयोतयिषत
उत्तम
अयुयोतयिषम्
अयुयोतयिषाव
अयुयोतयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषेत् / युयोतयिषेद्
युयोतयिषेताम्
युयोतयिषेयुः
मध्यम
युयोतयिषेः
युयोतयिषेतम्
युयोतयिषेत
उत्तम
युयोतयिषेयम्
युयोतयिषेव
युयोतयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिष्यात् / युयोतयिष्याद्
युयोतयिष्यास्ताम्
युयोतयिष्यासुः
मध्यम
युयोतयिष्याः
युयोतयिष्यास्तम्
युयोतयिष्यास्त
उत्तम
युयोतयिष्यासम्
युयोतयिष्यास्व
युयोतयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयुयोतयिषीत् / अयुयोतयिषीद्
अयुयोतयिषिष्टाम्
अयुयोतयिषिषुः
मध्यम
अयुयोतयिषीः
अयुयोतयिषिष्टम्
अयुयोतयिषिष्ट
उत्तम
अयुयोतयिषिषम्
अयुयोतयिषिष्व
अयुयोतयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयुयोतयिषिष्यत् / अयुयोतयिषिष्यद्
अयुयोतयिषिष्यताम्
अयुयोतयिषिष्यन्
मध्यम
अयुयोतयिषिष्यः
अयुयोतयिषिष्यतम्
अयुयोतयिषिष्यत
उत्तम
अयुयोतयिषिष्यम्
अयुयोतयिषिष्याव
अयुयोतयिषिष्याम