युत् + णिच्+सन् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषते
युयोतयिषेते
युयोतयिषन्ते
मध्यम
युयोतयिषसे
युयोतयिषेथे
युयोतयिषध्वे
उत्तम
युयोतयिषे
युयोतयिषावहे
युयोतयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषाञ्चक्रे / युयोतयिषांचक्रे / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चक्राते / युयोतयिषांचक्राते / युयोतयिषाम्बभूवतुः / युयोतयिषांबभूवतुः / युयोतयिषामासतुः
युयोतयिषाञ्चक्रिरे / युयोतयिषांचक्रिरे / युयोतयिषाम्बभूवुः / युयोतयिषांबभूवुः / युयोतयिषामासुः
मध्यम
युयोतयिषाञ्चकृषे / युयोतयिषांचकृषे / युयोतयिषाम्बभूविथ / युयोतयिषांबभूविथ / युयोतयिषामासिथ
युयोतयिषाञ्चक्राथे / युयोतयिषांचक्राथे / युयोतयिषाम्बभूवथुः / युयोतयिषांबभूवथुः / युयोतयिषामासथुः
युयोतयिषाञ्चकृढ्वे / युयोतयिषांचकृढ्वे / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
उत्तम
युयोतयिषाञ्चक्रे / युयोतयिषांचक्रे / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चकृवहे / युयोतयिषांचकृवहे / युयोतयिषाम्बभूविव / युयोतयिषांबभूविव / युयोतयिषामासिव
युयोतयिषाञ्चकृमहे / युयोतयिषांचकृमहे / युयोतयिषाम्बभूविम / युयोतयिषांबभूविम / युयोतयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषिता
युयोतयिषितारौ
युयोतयिषितारः
मध्यम
युयोतयिषितासे
युयोतयिषितासाथे
युयोतयिषिताध्वे
उत्तम
युयोतयिषिताहे
युयोतयिषितास्वहे
युयोतयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषिष्यते
युयोतयिषिष्येते
युयोतयिषिष्यन्ते
मध्यम
युयोतयिषिष्यसे
युयोतयिषिष्येथे
युयोतयिषिष्यध्वे
उत्तम
युयोतयिषिष्ये
युयोतयिषिष्यावहे
युयोतयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषताम्
युयोतयिषेताम्
युयोतयिषन्ताम्
मध्यम
युयोतयिषस्व
युयोतयिषेथाम्
युयोतयिषध्वम्
उत्तम
युयोतयिषै
युयोतयिषावहै
युयोतयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयुयोतयिषत
अयुयोतयिषेताम्
अयुयोतयिषन्त
मध्यम
अयुयोतयिषथाः
अयुयोतयिषेथाम्
अयुयोतयिषध्वम्
उत्तम
अयुयोतयिषे
अयुयोतयिषावहि
अयुयोतयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषेत
युयोतयिषेयाताम्
युयोतयिषेरन्
मध्यम
युयोतयिषेथाः
युयोतयिषेयाथाम्
युयोतयिषेध्वम्
उत्तम
युयोतयिषेय
युयोतयिषेवहि
युयोतयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
युयोतयिषिषीष्ट
युयोतयिषिषीयास्ताम्
युयोतयिषिषीरन्
मध्यम
युयोतयिषिषीष्ठाः
युयोतयिषिषीयास्थाम्
युयोतयिषिषीध्वम्
उत्तम
युयोतयिषिषीय
युयोतयिषिषीवहि
युयोतयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयुयोतयिषिष्ट
अयुयोतयिषिषाताम्
अयुयोतयिषिषत
मध्यम
अयुयोतयिषिष्ठाः
अयुयोतयिषिषाथाम्
अयुयोतयिषिढ्वम्
उत्तम
अयुयोतयिषिषि
अयुयोतयिषिष्वहि
अयुयोतयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयुयोतयिषिष्यत
अयुयोतयिषिष्येताम्
अयुयोतयिषिष्यन्त
मध्यम
अयुयोतयिषिष्यथाः
अयुयोतयिषिष्येथाम्
अयुयोतयिषिष्यध्वम्
उत्तम
अयुयोतयिषिष्ये
अयुयोतयिषिष्यावहि
अयुयोतयिषिष्यामहि