युत् + णिच्+सन् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
युयोतयिषाञ्चकार / युयोतयिषांचकार / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चक्रतुः / युयोतयिषांचक्रतुः / युयोतयिषाम्बभूवतुः / युयोतयिषांबभूवतुः / युयोतयिषामासतुः
युयोतयिषाञ्चक्रुः / युयोतयिषांचक्रुः / युयोतयिषाम्बभूवुः / युयोतयिषांबभूवुः / युयोतयिषामासुः
मध्यम
युयोतयिषाञ्चकर्थ / युयोतयिषांचकर्थ / युयोतयिषाम्बभूविथ / युयोतयिषांबभूविथ / युयोतयिषामासिथ
युयोतयिषाञ्चक्रथुः / युयोतयिषांचक्रथुः / युयोतयिषाम्बभूवथुः / युयोतयिषांबभूवथुः / युयोतयिषामासथुः
युयोतयिषाञ्चक्र / युयोतयिषांचक्र / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
उत्तम
युयोतयिषाञ्चकर / युयोतयिषांचकर / युयोतयिषाञ्चकार / युयोतयिषांचकार / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चकृव / युयोतयिषांचकृव / युयोतयिषाम्बभूविव / युयोतयिषांबभूविव / युयोतयिषामासिव
युयोतयिषाञ्चकृम / युयोतयिषांचकृम / युयोतयिषाम्बभूविम / युयोतयिषांबभूविम / युयोतयिषामासिम