युत् + णिच्+सन् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
युयोतयिषाञ्चक्रे / युयोतयिषांचक्रे / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चक्राते / युयोतयिषांचक्राते / युयोतयिषाम्बभूवतुः / युयोतयिषांबभूवतुः / युयोतयिषामासतुः
युयोतयिषाञ्चक्रिरे / युयोतयिषांचक्रिरे / युयोतयिषाम्बभूवुः / युयोतयिषांबभूवुः / युयोतयिषामासुः
मध्यम
युयोतयिषाञ्चकृषे / युयोतयिषांचकृषे / युयोतयिषाम्बभूविथ / युयोतयिषांबभूविथ / युयोतयिषामासिथ
युयोतयिषाञ्चक्राथे / युयोतयिषांचक्राथे / युयोतयिषाम्बभूवथुः / युयोतयिषांबभूवथुः / युयोतयिषामासथुः
युयोतयिषाञ्चकृढ्वे / युयोतयिषांचकृढ्वे / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
उत्तम
युयोतयिषाञ्चक्रे / युयोतयिषांचक्रे / युयोतयिषाम्बभूव / युयोतयिषांबभूव / युयोतयिषामास
युयोतयिषाञ्चकृवहे / युयोतयिषांचकृवहे / युयोतयिषाम्बभूविव / युयोतयिषांबभूविव / युयोतयिषामासिव
युयोतयिषाञ्चकृमहे / युयोतयिषांचकृमहे / युयोतयिषाम्बभूविम / युयोतयिषांबभूविम / युयोतयिषामासिम