यत् + यङ्लुक् धातुरूपाणि

यतीँ प्रयत्ने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यायतीति / यायत्ति
यायत्तः
यायतति
मध्यम
यायतीषि / यायत्सि
यायत्थः
यायत्थ
उत्तम
यायतीमि / यायत्मि
यायत्वः
यायत्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चक्रतुः / यायतांचक्रतुः / यायताम्बभूवतुः / यायतांबभूवतुः / यायतामासतुः
यायताञ्चक्रुः / यायतांचक्रुः / यायताम्बभूवुः / यायतांबभूवुः / यायतामासुः
मध्यम
यायताञ्चकर्थ / यायतांचकर्थ / यायताम्बभूविथ / यायतांबभूविथ / यायतामासिथ
यायताञ्चक्रथुः / यायतांचक्रथुः / यायताम्बभूवथुः / यायतांबभूवथुः / यायतामासथुः
यायताञ्चक्र / यायतांचक्र / यायताम्बभूव / यायतांबभूव / यायतामास
उत्तम
यायताञ्चकर / यायतांचकर / यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चकृव / यायतांचकृव / यायताम्बभूविव / यायतांबभूविव / यायतामासिव
यायताञ्चकृम / यायतांचकृम / यायताम्बभूविम / यायतांबभूविम / यायतामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यायतिता
यायतितारौ
यायतितारः
मध्यम
यायतितासि
यायतितास्थः
यायतितास्थ
उत्तम
यायतितास्मि
यायतितास्वः
यायतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यायतिष्यति
यायतिष्यतः
यायतिष्यन्ति
मध्यम
यायतिष्यसि
यायतिष्यथः
यायतिष्यथ
उत्तम
यायतिष्यामि
यायतिष्यावः
यायतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यायत्तात् / यायत्ताद् / यायतीतु / यायत्तु
यायत्ताम्
यायततु
मध्यम
यायत्तात् / यायत्ताद् / यायद्धि
यायत्तम्
यायत्त
उत्तम
यायतानि
यायताव
यायताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयायतीत् / अयायतीद् / अयायत् / अयायद्
अयायत्ताम्
अयायतुः
मध्यम
अयायतीः / अयायः / अयायत् / अयायद्
अयायत्तम्
अयायत्त
उत्तम
अयायतम्
अयायत्व
अयायत्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यायत्यात् / यायत्याद्
यायत्याताम्
यायत्युः
मध्यम
यायत्याः
यायत्यातम्
यायत्यात
उत्तम
यायत्याम्
यायत्याव
यायत्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यायत्यात् / यायत्याद्
यायत्यास्ताम्
यायत्यासुः
मध्यम
यायत्याः
यायत्यास्तम्
यायत्यास्त
उत्तम
यायत्यासम्
यायत्यास्व
यायत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयायातीत् / अयायातीद् / अयायतीत् / अयायतीद्
अयायातिष्टाम् / अयायतिष्टाम्
अयायातिषुः / अयायतिषुः
मध्यम
अयायातीः / अयायतीः
अयायातिष्टम् / अयायतिष्टम्
अयायातिष्ट / अयायतिष्ट
उत्तम
अयायातिषम् / अयायतिषम्
अयायातिष्व / अयायतिष्व
अयायातिष्म / अयायतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयायतिष्यत् / अयायतिष्यद्
अयायतिष्यताम्
अयायतिष्यन्
मध्यम
अयायतिष्यः
अयायतिष्यतम्
अयायतिष्यत
उत्तम
अयायतिष्यम्
अयायतिष्याव
अयायतिष्याम