म्लै धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

म्लै हर्षक्षये - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
म्लायिषीष्ट / म्लेषीष्ट / म्लासीष्ट
म्लायिषीयास्ताम् / म्लेषीयास्ताम् / म्लासीयास्ताम्
म्लायिषीरन् / म्लेषीरन् / म्लासीरन्
मध्यम
म्लायिषीष्ठाः / म्लेषीष्ठाः / म्लासीष्ठाः
म्लायिषीयास्थाम् / म्लेषीयास्थाम् / म्लासीयास्थाम्
म्लायिषीढ्वम् / म्लायिषीध्वम् / म्लेषीढ्वम् / म्लासीध्वम्
उत्तम
म्लायिषीय / म्लेषीय / म्लासीय
म्लायिषीवहि / म्लेषीवहि / म्लासीवहि
म्लायिषीमहि / म्लेषीमहि / म्लासीमहि