म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अम्रक्षिष्यत / अम्रक्षयिष्यत
अम्रक्षिष्येताम् / अम्रक्षयिष्येताम्
अम्रक्षिष्यन्त / अम्रक्षयिष्यन्त
मध्यम
अम्रक्षिष्यथाः / अम्रक्षयिष्यथाः
अम्रक्षिष्येथाम् / अम्रक्षयिष्येथाम्
अम्रक्षिष्यध्वम् / अम्रक्षयिष्यध्वम्
उत्तम
अम्रक्षिष्ये / अम्रक्षयिष्ये
अम्रक्षिष्यावहि / अम्रक्षयिष्यावहि
अम्रक्षिष्यामहि / अम्रक्षयिष्यामहि