म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
म्रक्षिषीष्ट / म्रक्षयिषीष्ट
म्रक्षिषीयास्ताम् / म्रक्षयिषीयास्ताम्
म्रक्षिषीरन् / म्रक्षयिषीरन्
मध्यम
म्रक्षिषीष्ठाः / म्रक्षयिषीष्ठाः
म्रक्षिषीयास्थाम् / म्रक्षयिषीयास्थाम्
म्रक्षिषीध्वम् / म्रक्षयिषीढ्वम् / म्रक्षयिषीध्वम्
उत्तम
म्रक्षिषीय / म्रक्षयिषीय
म्रक्षिषीवहि / म्रक्षयिषीवहि
म्रक्षिषीमहि / म्रक्षयिषीमहि