म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षयति
म्रक्षयतः
म्रक्षयन्ति
मध्यम
म्रक्षयसि
म्रक्षयथः
म्रक्षयथ
उत्तम
म्रक्षयामि
म्रक्षयावः
म्रक्षयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षयाञ्चकार / म्रक्षयांचकार / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चक्रतुः / म्रक्षयांचक्रतुः / म्रक्षयाम्बभूवतुः / म्रक्षयांबभूवतुः / म्रक्षयामासतुः
म्रक्षयाञ्चक्रुः / म्रक्षयांचक्रुः / म्रक्षयाम्बभूवुः / म्रक्षयांबभूवुः / म्रक्षयामासुः
मध्यम
म्रक्षयाञ्चकर्थ / म्रक्षयांचकर्थ / म्रक्षयाम्बभूविथ / म्रक्षयांबभूविथ / म्रक्षयामासिथ
म्रक्षयाञ्चक्रथुः / म्रक्षयांचक्रथुः / म्रक्षयाम्बभूवथुः / म्रक्षयांबभूवथुः / म्रक्षयामासथुः
म्रक्षयाञ्चक्र / म्रक्षयांचक्र / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
उत्तम
म्रक्षयाञ्चकर / म्रक्षयांचकर / म्रक्षयाञ्चकार / म्रक्षयांचकार / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चकृव / म्रक्षयांचकृव / म्रक्षयाम्बभूविव / म्रक्षयांबभूविव / म्रक्षयामासिव
म्रक्षयाञ्चकृम / म्रक्षयांचकृम / म्रक्षयाम्बभूविम / म्रक्षयांबभूविम / म्रक्षयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षयिता
म्रक्षयितारौ
म्रक्षयितारः
मध्यम
म्रक्षयितासि
म्रक्षयितास्थः
म्रक्षयितास्थ
उत्तम
म्रक्षयितास्मि
म्रक्षयितास्वः
म्रक्षयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षयिष्यति
म्रक्षयिष्यतः
म्रक्षयिष्यन्ति
मध्यम
म्रक्षयिष्यसि
म्रक्षयिष्यथः
म्रक्षयिष्यथ
उत्तम
म्रक्षयिष्यामि
म्रक्षयिष्यावः
म्रक्षयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षयतात् / म्रक्षयताद् / म्रक्षयतु
म्रक्षयताम्
म्रक्षयन्तु
मध्यम
म्रक्षयतात् / म्रक्षयताद् / म्रक्षय
म्रक्षयतम्
म्रक्षयत
उत्तम
म्रक्षयाणि
म्रक्षयाव
म्रक्षयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्रक्षयत् / अम्रक्षयद्
अम्रक्षयताम्
अम्रक्षयन्
मध्यम
अम्रक्षयः
अम्रक्षयतम्
अम्रक्षयत
उत्तम
अम्रक्षयम्
अम्रक्षयाव
अम्रक्षयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षयेत् / म्रक्षयेद्
म्रक्षयेताम्
म्रक्षयेयुः
मध्यम
म्रक्षयेः
म्रक्षयेतम्
म्रक्षयेत
उत्तम
म्रक्षयेयम्
म्रक्षयेव
म्रक्षयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यात् / म्रक्ष्याद्
म्रक्ष्यास्ताम्
म्रक्ष्यासुः
मध्यम
म्रक्ष्याः
म्रक्ष्यास्तम्
म्रक्ष्यास्त
उत्तम
म्रक्ष्यासम्
म्रक्ष्यास्व
म्रक्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमम्रक्षत् / अमम्रक्षद्
अमम्रक्षताम्
अमम्रक्षन्
मध्यम
अमम्रक्षः
अमम्रक्षतम्
अमम्रक्षत
उत्तम
अमम्रक्षम्
अमम्रक्षाव
अमम्रक्षाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्रक्षयिष्यत् / अम्रक्षयिष्यद्
अम्रक्षयिष्यताम्
अम्रक्षयिष्यन्
मध्यम
अम्रक्षयिष्यः
अम्रक्षयिष्यतम्
अम्रक्षयिष्यत
उत्तम
अम्रक्षयिष्यम्
अम्रक्षयिष्याव
अम्रक्षयिष्याम