म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
म्रक्षयाञ्चकार / म्रक्षयांचकार / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चक्रतुः / म्रक्षयांचक्रतुः / म्रक्षयाम्बभूवतुः / म्रक्षयांबभूवतुः / म्रक्षयामासतुः
म्रक्षयाञ्चक्रुः / म्रक्षयांचक्रुः / म्रक्षयाम्बभूवुः / म्रक्षयांबभूवुः / म्रक्षयामासुः
मध्यम
म्रक्षयाञ्चकर्थ / म्रक्षयांचकर्थ / म्रक्षयाम्बभूविथ / म्रक्षयांबभूविथ / म्रक्षयामासिथ
म्रक्षयाञ्चक्रथुः / म्रक्षयांचक्रथुः / म्रक्षयाम्बभूवथुः / म्रक्षयांबभूवथुः / म्रक्षयामासथुः
म्रक्षयाञ्चक्र / म्रक्षयांचक्र / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
उत्तम
म्रक्षयाञ्चकर / म्रक्षयांचकर / म्रक्षयाञ्चकार / म्रक्षयांचकार / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चकृव / म्रक्षयांचकृव / म्रक्षयाम्बभूविव / म्रक्षयांबभूविव / म्रक्षयामासिव
म्रक्षयाञ्चकृम / म्रक्षयांचकृम / म्रक्षयाम्बभूविम / म्रक्षयांबभूविम / म्रक्षयामासिम