मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृष्येत
मृष्येयाताम्
मृष्येरन्
मध्यम
मृष्येथाः
मृष्येयाथाम्
मृष्येध्वम्
उत्तम
मृष्येय
मृष्येवहि
मृष्येमहि